A 469-20 Aparādhakṣamāpanastotra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 469/20
Title: Aparādhakṣamāpanastotra
Dimensions: 23.5 x 11.3 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 3/124
Remarks:


Reel No. A 469-20 Inventory No. 3653

Title Devyaparādhakṣamastotra

Remarks ascribed to the Rudrayāmala

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 23.5 x 11.3 cm

Folios 5

Lines per Folio 5

Foliation figures on the verso; in the upper left-hand margin under the abbreviation de. a. and in the lower right-hand margin under the word rāmaḥ

Place of Deposit NAK

Accession No. 3/124

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||     ||

prāgdehastho yadāhaṃs tavacara[[ṇa]]yugaṃ nāśrito nārci[[to]] haṃ tenādyākīrttivargair jaṭharaja⟨ḥ⟩dahanair baddhyamāno valiṣṭhaiḥ ||

sthitvā janmāntaran no punar iha bhavitā kvāśrayaḥ kvāpi sevā

kṣantavyo me parādhaḥ prakaṭitavadane kāmarūpe karāle || 1 ||

bālye bālābhilāṣair jaḍitajaḍamatir bālalīlāpraśakto

na tvāṃ jānāmi mātaḥ kalikaluṣaharāṃ bhogamokṣaikadātrīm ||

nācāro naiva pūjā na ca yajanakathā na smṛtir naiva sevā

kṣaṃºº || 2 || (fol. 1v1–2r2)

End

jetā vaktā kavīśo bhavati dhanapatir dānaśīlo dayātmā

niṣpāpo niṣkalaṃkaḥ kulapatikuśalaḥ satvavān dhārmikaś ca ||

nityānaṃdo dayāḍhyaḥ paśugaṇavimukhaḥ satpathadhyānaśīlaḥ

saṃsārābdhiṃ sukhena pratarati girijāpādapadmāvalaṃbāt || 17 ||      || (fol. 5v1–5)

Colophon

iti śrīrudrayāmale [[de]]vyā aparādha[[kṣamasto]]traṃ saṃpūrṇam ||   ||

śubham (fol. 5v5)

Microfilm Details

Reel No. A 469/20

Date of Filming 25-12-1972

Exposures 9

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 16-03-2009

Bibliography