A 469-20 Aparādhakṣamāpanastotra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 469/20
Title: Aparādhakṣamāpanastotra
Dimensions: 23.5 x 11.3 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 3/124
Remarks:
Reel No. A 469-20 Inventory No. 3653
Title Devyaparādhakṣamastotra
Remarks ascribed to the Rudrayāmala
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 23.5 x 11.3 cm
Folios 5
Lines per Folio 5
Foliation figures on the verso; in the upper left-hand margin under the abbreviation de. a. and in the lower right-hand margin under the word rāmaḥ
Place of Deposit NAK
Accession No. 3/124
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
prāgdehastho yadāhaṃs tavacara[[ṇa]]yugaṃ nāśrito nārci[[to]] haṃ tenādyākīrttivargair jaṭharaja⟨ḥ⟩dahanair baddhyamāno valiṣṭhaiḥ ||
sthitvā janmāntaran no punar iha bhavitā kvāśrayaḥ kvāpi sevā
kṣantavyo me parādhaḥ prakaṭitavadane kāmarūpe karāle || 1 ||
bālye bālābhilāṣair jaḍitajaḍamatir bālalīlāpraśakto
na tvāṃ jānāmi mātaḥ kalikaluṣaharāṃ bhogamokṣaikadātrīm ||
nācāro naiva pūjā na ca yajanakathā na smṛtir naiva sevā
kṣaṃºº || 2 || (fol. 1v1–2r2)
End
jetā vaktā kavīśo bhavati dhanapatir dānaśīlo dayātmā
niṣpāpo niṣkalaṃkaḥ kulapatikuśalaḥ satvavān dhārmikaś ca ||
nityānaṃdo dayāḍhyaḥ paśugaṇavimukhaḥ satpathadhyānaśīlaḥ
saṃsārābdhiṃ sukhena pratarati girijāpādapadmāvalaṃbāt || 17 || || (fol. 5v1–5)
Colophon
iti śrīrudrayāmale [[de]]vyā aparādha[[kṣamasto]]traṃ saṃpūrṇam || ||
śubham (fol. 5v5)
Microfilm Details
Reel No. A 469/20
Date of Filming 25-12-1972
Exposures 9
Used Copy Kathmandu
Type of Film positive
Catalogued by BK
Date 16-03-2009
Bibliography